सुबन्तावली ?आरट्टक

Roma

पुमान्एकद्विबहु
प्रथमाआरट्टकः आरट्टकौ आरट्टकाः
सम्बोधनम्आरट्टक आरट्टकौ आरट्टकाः
द्वितीयाआरट्टकम् आरट्टकौ आरट्टकान्
तृतीयाआरट्टकेन आरट्टकाभ्याम् आरट्टकैः आरट्टकेभिः
चतुर्थीआरट्टकाय आरट्टकाभ्याम् आरट्टकेभ्यः
पञ्चमीआरट्टकात् आरट्टकाभ्याम् आरट्टकेभ्यः
षष्ठीआरट्टकस्य आरट्टकयोः आरट्टकानाम्
सप्तमीआरट्टके आरट्टकयोः आरट्टकेषु

समास आरट्टक

अव्यय ॰आरट्टकम् ॰आरट्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria