सुबन्तावली ?आरट्टज

Roma

नपुंसकम्एकद्विबहु
प्रथमाआरट्टजम् आरट्टजे आरट्टजानि
सम्बोधनम्आरट्टज आरट्टजे आरट्टजानि
द्वितीयाआरट्टजम् आरट्टजे आरट्टजानि
तृतीयाआरट्टजेन आरट्टजाभ्याम् आरट्टजैः
चतुर्थीआरट्टजाय आरट्टजाभ्याम् आरट्टजेभ्यः
पञ्चमीआरट्टजात् आरट्टजाभ्याम् आरट्टजेभ्यः
षष्ठीआरट्टजस्य आरट्टजयोः आरट्टजानाम्
सप्तमीआरट्टजे आरट्टजयोः आरट्टजेषु

समास आरट्टज

अव्यय ॰आरट्टजम् ॰आरट्टजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria