Declension table of ?āraṇyavāsinī

Deva

FeminineSingularDualPlural
Nominativeāraṇyavāsinī āraṇyavāsinyau āraṇyavāsinyaḥ
Vocativeāraṇyavāsini āraṇyavāsinyau āraṇyavāsinyaḥ
Accusativeāraṇyavāsinīm āraṇyavāsinyau āraṇyavāsinīḥ
Instrumentalāraṇyavāsinyā āraṇyavāsinībhyām āraṇyavāsinībhiḥ
Dativeāraṇyavāsinyai āraṇyavāsinībhyām āraṇyavāsinībhyaḥ
Ablativeāraṇyavāsinyāḥ āraṇyavāsinībhyām āraṇyavāsinībhyaḥ
Genitiveāraṇyavāsinyāḥ āraṇyavāsinyoḥ āraṇyavāsinīnām
Locativeāraṇyavāsinyām āraṇyavāsinyoḥ āraṇyavāsinīṣu

Compound āraṇyavāsini - āraṇyavāsinī -

Adverb -āraṇyavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria