सुबन्तावली ?आफलक

Roma

पुमान्एकद्विबहु
प्रथमाआफलकः आफलकौ आफलकाः
सम्बोधनम्आफलक आफलकौ आफलकाः
द्वितीयाआफलकम् आफलकौ आफलकान्
तृतीयाआफलकेन आफलकाभ्याम् आफलकैः आफलकेभिः
चतुर्थीआफलकाय आफलकाभ्याम् आफलकेभ्यः
पञ्चमीआफलकात् आफलकाभ्याम् आफलकेभ्यः
षष्ठीआफलकस्य आफलकयोः आफलकानाम्
सप्तमीआफलके आफलकयोः आफलकेषु

समास आफलक

अव्यय ॰आफलकम् ॰आफलकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria