Declension table of ?āpastambā

Deva

FeminineSingularDualPlural
Nominativeāpastambā āpastambe āpastambāḥ
Vocativeāpastambe āpastambe āpastambāḥ
Accusativeāpastambām āpastambe āpastambāḥ
Instrumentalāpastambayā āpastambābhyām āpastambābhiḥ
Dativeāpastambāyai āpastambābhyām āpastambābhyaḥ
Ablativeāpastambāyāḥ āpastambābhyām āpastambābhyaḥ
Genitiveāpastambāyāḥ āpastambayoḥ āpastambānām
Locativeāpastambāyām āpastambayoḥ āpastambāsu

Adverb -āpastambam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria