Declension table of ?ānañjvas

Deva

MasculineSingularDualPlural
Nominativeānañjvān ānañjvāṃsau ānañjvāṃsaḥ
Vocativeānañjvan ānañjvāṃsau ānañjvāṃsaḥ
Accusativeānañjvāṃsam ānañjvāṃsau ānañjuṣaḥ
Instrumentalānañjuṣā ānañjvadbhyām ānañjvadbhiḥ
Dativeānañjuṣe ānañjvadbhyām ānañjvadbhyaḥ
Ablativeānañjuṣaḥ ānañjvadbhyām ānañjvadbhyaḥ
Genitiveānañjuṣaḥ ānañjuṣoḥ ānañjuṣām
Locativeānañjuṣi ānañjuṣoḥ ānañjvatsu

Compound ānañjvat -

Adverb -ānañjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria