Declension table of ?ānañjāna

Deva

MasculineSingularDualPlural
Nominativeānañjānaḥ ānañjānau ānañjānāḥ
Vocativeānañjāna ānañjānau ānañjānāḥ
Accusativeānañjānam ānañjānau ānañjānān
Instrumentalānañjānena ānañjānābhyām ānañjānaiḥ ānañjānebhiḥ
Dativeānañjānāya ānañjānābhyām ānañjānebhyaḥ
Ablativeānañjānāt ānañjānābhyām ānañjānebhyaḥ
Genitiveānañjānasya ānañjānayoḥ ānañjānānām
Locativeānañjāne ānañjānayoḥ ānañjāneṣu

Compound ānañjāna -

Adverb -ānañjānam -ānañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria