सुबन्तावली ?आममय

Roma

पुमान्एकद्विबहु
प्रथमाआममयः आममयौ आममयाः
सम्बोधनम्आममय आममयौ आममयाः
द्वितीयाआममयम् आममयौ आममयान्
तृतीयाआममयेन आममयाभ्याम् आममयैः आममयेभिः
चतुर्थीआममयाय आममयाभ्याम् आममयेभ्यः
पञ्चमीआममयात् आममयाभ्याम् आममयेभ्यः
षष्ठीआममयस्य आममययोः आममयानाम्
सप्तमीआममये आममययोः आममयेषु

समास आममय

अव्यय ॰आममयम् ॰आममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria