सुबन्तावली ?आमहीयव

Roma

पुमान्एकद्विबहु
प्रथमाआमहीयवः आमहीयवौ आमहीयवाः
सम्बोधनम्आमहीयव आमहीयवौ आमहीयवाः
द्वितीयाआमहीयवम् आमहीयवौ आमहीयवान्
तृतीयाआमहीयवेन आमहीयवाभ्याम् आमहीयवैः आमहीयवेभिः
चतुर्थीआमहीयवाय आमहीयवाभ्याम् आमहीयवेभ्यः
पञ्चमीआमहीयवात् आमहीयवाभ्याम् आमहीयवेभ्यः
षष्ठीआमहीयवस्य आमहीयवयोः आमहीयवानाम्
सप्तमीआमहीयवे आमहीयवयोः आमहीयवेषु

समास आमहीयव

अव्यय ॰आमहीयवम् ॰आमहीयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria