सुबन्तावली ?आलस्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआलस्यवत् आलस्यवन्ती आलस्यवती आलस्यवन्ति
सम्बोधनम्आलस्यवत् आलस्यवन्ती आलस्यवती आलस्यवन्ति
द्वितीयाआलस्यवत् आलस्यवन्ती आलस्यवती आलस्यवन्ति
तृतीयाआलस्यवता आलस्यवद्भ्याम् आलस्यवद्भिः
चतुर्थीआलस्यवते आलस्यवद्भ्याम् आलस्यवद्भ्यः
पञ्चमीआलस्यवतः आलस्यवद्भ्याम् आलस्यवद्भ्यः
षष्ठीआलस्यवतः आलस्यवतोः आलस्यवताम्
सप्तमीआलस्यवति आलस्यवतोः आलस्यवत्सु

अव्यय ॰आलस्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria