Declension table of ?ākulyamāna

Deva

NeuterSingularDualPlural
Nominativeākulyamānam ākulyamāne ākulyamānāni
Vocativeākulyamāna ākulyamāne ākulyamānāni
Accusativeākulyamānam ākulyamāne ākulyamānāni
Instrumentalākulyamānena ākulyamānābhyām ākulyamānaiḥ
Dativeākulyamānāya ākulyamānābhyām ākulyamānebhyaḥ
Ablativeākulyamānāt ākulyamānābhyām ākulyamānebhyaḥ
Genitiveākulyamānasya ākulyamānayoḥ ākulyamānānām
Locativeākulyamāne ākulyamānayoḥ ākulyamāneṣu

Compound ākulyamāna -

Adverb -ākulyamānam -ākulyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria