Declension table of ?ākulyamāna

Deva

MasculineSingularDualPlural
Nominativeākulyamānaḥ ākulyamānau ākulyamānāḥ
Vocativeākulyamāna ākulyamānau ākulyamānāḥ
Accusativeākulyamānam ākulyamānau ākulyamānān
Instrumentalākulyamānena ākulyamānābhyām ākulyamānaiḥ ākulyamānebhiḥ
Dativeākulyamānāya ākulyamānābhyām ākulyamānebhyaḥ
Ablativeākulyamānāt ākulyamānābhyām ākulyamānebhyaḥ
Genitiveākulyamānasya ākulyamānayoḥ ākulyamānānām
Locativeākulyamāne ākulyamānayoḥ ākulyamāneṣu

Compound ākulyamāna -

Adverb -ākulyamānam -ākulyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria