Declension table of ?ākulayiṣyat

Deva

NeuterSingularDualPlural
Nominativeākulayiṣyat ākulayiṣyantī ākulayiṣyatī ākulayiṣyanti
Vocativeākulayiṣyat ākulayiṣyantī ākulayiṣyatī ākulayiṣyanti
Accusativeākulayiṣyat ākulayiṣyantī ākulayiṣyatī ākulayiṣyanti
Instrumentalākulayiṣyatā ākulayiṣyadbhyām ākulayiṣyadbhiḥ
Dativeākulayiṣyate ākulayiṣyadbhyām ākulayiṣyadbhyaḥ
Ablativeākulayiṣyataḥ ākulayiṣyadbhyām ākulayiṣyadbhyaḥ
Genitiveākulayiṣyataḥ ākulayiṣyatoḥ ākulayiṣyatām
Locativeākulayiṣyati ākulayiṣyatoḥ ākulayiṣyatsu

Adverb -ākulayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria