Declension table of ?ākulayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeākulayiṣyamāṇā ākulayiṣyamāṇe ākulayiṣyamāṇāḥ
Vocativeākulayiṣyamāṇe ākulayiṣyamāṇe ākulayiṣyamāṇāḥ
Accusativeākulayiṣyamāṇām ākulayiṣyamāṇe ākulayiṣyamāṇāḥ
Instrumentalākulayiṣyamāṇayā ākulayiṣyamāṇābhyām ākulayiṣyamāṇābhiḥ
Dativeākulayiṣyamāṇāyai ākulayiṣyamāṇābhyām ākulayiṣyamāṇābhyaḥ
Ablativeākulayiṣyamāṇāyāḥ ākulayiṣyamāṇābhyām ākulayiṣyamāṇābhyaḥ
Genitiveākulayiṣyamāṇāyāḥ ākulayiṣyamāṇayoḥ ākulayiṣyamāṇānām
Locativeākulayiṣyamāṇāyām ākulayiṣyamāṇayoḥ ākulayiṣyamāṇāsu

Adverb -ākulayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria