Declension table of ?ākarṇitavat

Deva

MasculineSingularDualPlural
Nominativeākarṇitavān ākarṇitavantau ākarṇitavantaḥ
Vocativeākarṇitavan ākarṇitavantau ākarṇitavantaḥ
Accusativeākarṇitavantam ākarṇitavantau ākarṇitavataḥ
Instrumentalākarṇitavatā ākarṇitavadbhyām ākarṇitavadbhiḥ
Dativeākarṇitavate ākarṇitavadbhyām ākarṇitavadbhyaḥ
Ablativeākarṇitavataḥ ākarṇitavadbhyām ākarṇitavadbhyaḥ
Genitiveākarṇitavataḥ ākarṇitavatoḥ ākarṇitavatām
Locativeākarṇitavati ākarṇitavatoḥ ākarṇitavatsu

Compound ākarṇitavat -

Adverb -ākarṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria