Declension table of ?ākarṇayitavya

Deva

NeuterSingularDualPlural
Nominativeākarṇayitavyam ākarṇayitavye ākarṇayitavyāni
Vocativeākarṇayitavya ākarṇayitavye ākarṇayitavyāni
Accusativeākarṇayitavyam ākarṇayitavye ākarṇayitavyāni
Instrumentalākarṇayitavyena ākarṇayitavyābhyām ākarṇayitavyaiḥ
Dativeākarṇayitavyāya ākarṇayitavyābhyām ākarṇayitavyebhyaḥ
Ablativeākarṇayitavyāt ākarṇayitavyābhyām ākarṇayitavyebhyaḥ
Genitiveākarṇayitavyasya ākarṇayitavyayoḥ ākarṇayitavyānām
Locativeākarṇayitavye ākarṇayitavyayoḥ ākarṇayitavyeṣu

Compound ākarṇayitavya -

Adverb -ākarṇayitavyam -ākarṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria