Declension table of ?ākarṇayantī

Deva

FeminineSingularDualPlural
Nominativeākarṇayantī ākarṇayantyau ākarṇayantyaḥ
Vocativeākarṇayanti ākarṇayantyau ākarṇayantyaḥ
Accusativeākarṇayantīm ākarṇayantyau ākarṇayantīḥ
Instrumentalākarṇayantyā ākarṇayantībhyām ākarṇayantībhiḥ
Dativeākarṇayantyai ākarṇayantībhyām ākarṇayantībhyaḥ
Ablativeākarṇayantyāḥ ākarṇayantībhyām ākarṇayantībhyaḥ
Genitiveākarṇayantyāḥ ākarṇayantyoḥ ākarṇayantīnām
Locativeākarṇayantyām ākarṇayantyoḥ ākarṇayantīṣu

Compound ākarṇayanti - ākarṇayantī -

Adverb -ākarṇayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria