Declension table of ?ākṛtigaṇā

Deva

FeminineSingularDualPlural
Nominativeākṛtigaṇā ākṛtigaṇe ākṛtigaṇāḥ
Vocativeākṛtigaṇe ākṛtigaṇe ākṛtigaṇāḥ
Accusativeākṛtigaṇām ākṛtigaṇe ākṛtigaṇāḥ
Instrumentalākṛtigaṇayā ākṛtigaṇābhyām ākṛtigaṇābhiḥ
Dativeākṛtigaṇāyai ākṛtigaṇābhyām ākṛtigaṇābhyaḥ
Ablativeākṛtigaṇāyāḥ ākṛtigaṇābhyām ākṛtigaṇābhyaḥ
Genitiveākṛtigaṇāyāḥ ākṛtigaṇayoḥ ākṛtigaṇānām
Locativeākṛtigaṇāyām ākṛtigaṇayoḥ ākṛtigaṇāsu

Adverb -ākṛtigaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria