सुबन्तावली ?आजक्रन्दक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआजक्रन्दकम् आजक्रन्दके आजक्रन्दकानि
सम्बोधनम्आजक्रन्दक आजक्रन्दके आजक्रन्दकानि
द्वितीयाआजक्रन्दकम् आजक्रन्दके आजक्रन्दकानि
तृतीयाआजक्रन्दकेन आजक्रन्दकाभ्याम् आजक्रन्दकैः
चतुर्थीआजक्रन्दकाय आजक्रन्दकाभ्याम् आजक्रन्दकेभ्यः
पञ्चमीआजक्रन्दकात् आजक्रन्दकाभ्याम् आजक्रन्दकेभ्यः
षष्ठीआजक्रन्दकस्य आजक्रन्दकयोः आजक्रन्दकानाम्
सप्तमीआजक्रन्दके आजक्रन्दकयोः आजक्रन्दकेषु

समास आजक्रन्दक

अव्यय ॰आजक्रन्दकम् ॰आजक्रन्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria