सुबन्तावली ?आह्लादकारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाआह्लादकारिणी आह्लादकारिण्यौ आह्लादकारिण्यः
सम्बोधनम्आह्लादकारिणि आह्लादकारिण्यौ आह्लादकारिण्यः
द्वितीयाआह्लादकारिणीम् आह्लादकारिण्यौ आह्लादकारिणीः
तृतीयाआह्लादकारिण्या आह्लादकारिणीभ्याम् आह्लादकारिणीभिः
चतुर्थीआह्लादकारिण्यै आह्लादकारिणीभ्याम् आह्लादकारिणीभ्यः
पञ्चमीआह्लादकारिण्याः आह्लादकारिणीभ्याम् आह्लादकारिणीभ्यः
षष्ठीआह्लादकारिण्याः आह्लादकारिण्योः आह्लादकारिणीनाम्
सप्तमीआह्लादकारिण्याम् आह्लादकारिण्योः आह्लादकारिणीषु

समास आह्लादकारिणि आह्लादकारिणी

अव्यय ॰आह्लादकारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria