Declension table of ?āgnimārutā

Deva

FeminineSingularDualPlural
Nominativeāgnimārutā āgnimārute āgnimārutāḥ
Vocativeāgnimārute āgnimārute āgnimārutāḥ
Accusativeāgnimārutām āgnimārute āgnimārutāḥ
Instrumentalāgnimārutayā āgnimārutābhyām āgnimārutābhiḥ
Dativeāgnimārutāyai āgnimārutābhyām āgnimārutābhyaḥ
Ablativeāgnimārutāyāḥ āgnimārutābhyām āgnimārutābhyaḥ
Genitiveāgnimārutāyāḥ āgnimārutayoḥ āgnimārutānām
Locativeāgnimārutāyām āgnimārutayoḥ āgnimārutāsu

Adverb -āgnimārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria