Declension table of ?ādadānā

Deva

FeminineSingularDualPlural
Nominativeādadānā ādadāne ādadānāḥ
Vocativeādadāne ādadāne ādadānāḥ
Accusativeādadānām ādadāne ādadānāḥ
Instrumentalādadānayā ādadānābhyām ādadānābhiḥ
Dativeādadānāyai ādadānābhyām ādadānābhyaḥ
Ablativeādadānāyāḥ ādadānābhyām ādadānābhyaḥ
Genitiveādadānāyāḥ ādadānayoḥ ādadānānām
Locativeādadānāyām ādadānayoḥ ādadānāsu

Adverb -ādadānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria