Declension table of ?ācaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeācaraṇīyā ācaraṇīye ācaraṇīyāḥ
Vocativeācaraṇīye ācaraṇīye ācaraṇīyāḥ
Accusativeācaraṇīyām ācaraṇīye ācaraṇīyāḥ
Instrumentalācaraṇīyayā ācaraṇīyābhyām ācaraṇīyābhiḥ
Dativeācaraṇīyāyai ācaraṇīyābhyām ācaraṇīyābhyaḥ
Ablativeācaraṇīyāyāḥ ācaraṇīyābhyām ācaraṇīyābhyaḥ
Genitiveācaraṇīyāyāḥ ācaraṇīyayoḥ ācaraṇīyānām
Locativeācaraṇīyāyām ācaraṇīyayoḥ ācaraṇīyāsu

Adverb -ācaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria