Declension table of ?āṭuṣī

Deva

FeminineSingularDualPlural
Nominativeāṭuṣī āṭuṣyau āṭuṣyaḥ
Vocativeāṭuṣi āṭuṣyau āṭuṣyaḥ
Accusativeāṭuṣīm āṭuṣyau āṭuṣīḥ
Instrumentalāṭuṣyā āṭuṣībhyām āṭuṣībhiḥ
Dativeāṭuṣyai āṭuṣībhyām āṭuṣībhyaḥ
Ablativeāṭuṣyāḥ āṭuṣībhyām āṭuṣībhyaḥ
Genitiveāṭuṣyāḥ āṭuṣyoḥ āṭuṣīṇām
Locativeāṭuṣyām āṭuṣyoḥ āṭuṣīṣu

Compound āṭuṣi - āṭuṣī -

Adverb -āṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria