Declension table of ?āḍhyatamā

Deva

FeminineSingularDualPlural
Nominativeāḍhyatamā āḍhyatame āḍhyatamāḥ
Vocativeāḍhyatame āḍhyatame āḍhyatamāḥ
Accusativeāḍhyatamām āḍhyatame āḍhyatamāḥ
Instrumentalāḍhyatamayā āḍhyatamābhyām āḍhyatamābhiḥ
Dativeāḍhyatamāyai āḍhyatamābhyām āḍhyatamābhyaḥ
Ablativeāḍhyatamāyāḥ āḍhyatamābhyām āḍhyatamābhyaḥ
Genitiveāḍhyatamāyāḥ āḍhyatamayoḥ āḍhyatamānām
Locativeāḍhyatamāyām āḍhyatamayoḥ āḍhyatamāsu

Adverb -āḍhyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria