Declension table of ?aṭhantī

Deva

FeminineSingularDualPlural
Nominativeaṭhantī aṭhantyau aṭhantyaḥ
Vocativeaṭhanti aṭhantyau aṭhantyaḥ
Accusativeaṭhantīm aṭhantyau aṭhantīḥ
Instrumentalaṭhantyā aṭhantībhyām aṭhantībhiḥ
Dativeaṭhantyai aṭhantībhyām aṭhantībhyaḥ
Ablativeaṭhantyāḥ aṭhantībhyām aṭhantībhyaḥ
Genitiveaṭhantyāḥ aṭhantyoḥ aṭhantīnām
Locativeaṭhantyām aṭhantyoḥ aṭhantīṣu

Compound aṭhanti - aṭhantī -

Adverb -aṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria