सुबन्तावली ?अटक

Roma

पुमान्एकद्विबहु
प्रथमाअटकः अटकौ अटकाः
सम्बोधनम्अटक अटकौ अटकाः
द्वितीयाअटकम् अटकौ अटकान्
तृतीयाअटकेन अटकाभ्याम् अटकैः अटकेभिः
चतुर्थीअटकाय अटकाभ्याम् अटकेभ्यः
पञ्चमीअटकात् अटकाभ्याम् अटकेभ्यः
षष्ठीअटकस्य अटकयोः अटकानाम्
सप्तमीअटके अटकयोः अटकेषु

समास अटक

अव्यय ॰अटकम् ॰अटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria