Declension table of ?aṭṭayantī

Deva

FeminineSingularDualPlural
Nominativeaṭṭayantī aṭṭayantyau aṭṭayantyaḥ
Vocativeaṭṭayanti aṭṭayantyau aṭṭayantyaḥ
Accusativeaṭṭayantīm aṭṭayantyau aṭṭayantīḥ
Instrumentalaṭṭayantyā aṭṭayantībhyām aṭṭayantībhiḥ
Dativeaṭṭayantyai aṭṭayantībhyām aṭṭayantībhyaḥ
Ablativeaṭṭayantyāḥ aṭṭayantībhyām aṭṭayantībhyaḥ
Genitiveaṭṭayantyāḥ aṭṭayantyoḥ aṭṭayantīnām
Locativeaṭṭayantyām aṭṭayantyoḥ aṭṭayantīṣu

Compound aṭṭayanti - aṭṭayantī -

Adverb -aṭṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria