Declension table of ?aṭṭayamāna

Deva

MasculineSingularDualPlural
Nominativeaṭṭayamānaḥ aṭṭayamānau aṭṭayamānāḥ
Vocativeaṭṭayamāna aṭṭayamānau aṭṭayamānāḥ
Accusativeaṭṭayamānam aṭṭayamānau aṭṭayamānān
Instrumentalaṭṭayamānena aṭṭayamānābhyām aṭṭayamānaiḥ aṭṭayamānebhiḥ
Dativeaṭṭayamānāya aṭṭayamānābhyām aṭṭayamānebhyaḥ
Ablativeaṭṭayamānāt aṭṭayamānābhyām aṭṭayamānebhyaḥ
Genitiveaṭṭayamānasya aṭṭayamānayoḥ aṭṭayamānānām
Locativeaṭṭayamāne aṭṭayamānayoḥ aṭṭayamāneṣu

Compound aṭṭayamāna -

Adverb -aṭṭayamānam -aṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria