Declension table of ?aṣṭavya

Deva

NeuterSingularDualPlural
Nominativeaṣṭavyam aṣṭavye aṣṭavyāni
Vocativeaṣṭavya aṣṭavye aṣṭavyāni
Accusativeaṣṭavyam aṣṭavye aṣṭavyāni
Instrumentalaṣṭavyena aṣṭavyābhyām aṣṭavyaiḥ
Dativeaṣṭavyāya aṣṭavyābhyām aṣṭavyebhyaḥ
Ablativeaṣṭavyāt aṣṭavyābhyām aṣṭavyebhyaḥ
Genitiveaṣṭavyasya aṣṭavyayoḥ aṣṭavyānām
Locativeaṣṭavye aṣṭavyayoḥ aṣṭavyeṣu

Compound aṣṭavya -

Adverb -aṣṭavyam -aṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria