Declension table of ?aṣṭapañcāśattamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭapañcāśattamī aṣṭapañcāśattamyau aṣṭapañcāśattamyaḥ
Vocativeaṣṭapañcāśattami aṣṭapañcāśattamyau aṣṭapañcāśattamyaḥ
Accusativeaṣṭapañcāśattamīm aṣṭapañcāśattamyau aṣṭapañcāśattamīḥ
Instrumentalaṣṭapañcāśattamyā aṣṭapañcāśattamībhyām aṣṭapañcāśattamībhiḥ
Dativeaṣṭapañcāśattamyai aṣṭapañcāśattamībhyām aṣṭapañcāśattamībhyaḥ
Ablativeaṣṭapañcāśattamyāḥ aṣṭapañcāśattamībhyām aṣṭapañcāśattamībhyaḥ
Genitiveaṣṭapañcāśattamyāḥ aṣṭapañcāśattamyoḥ aṣṭapañcāśattamīnām
Locativeaṣṭapañcāśattamyām aṣṭapañcāśattamyoḥ aṣṭapañcāśattamīṣu

Compound aṣṭapañcāśattami - aṣṭapañcāśattamī -

Adverb -aṣṭapañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria