सुबन्तावली ?अष्टारचक्रवता

Roma

स्त्रीएकद्विबहु
प्रथमाअष्टारचक्रवता अष्टारचक्रवते अष्टारचक्रवताः
सम्बोधनम्अष्टारचक्रवते अष्टारचक्रवते अष्टारचक्रवताः
द्वितीयाअष्टारचक्रवताम् अष्टारचक्रवते अष्टारचक्रवताः
तृतीयाअष्टारचक्रवतया अष्टारचक्रवताभ्याम् अष्टारचक्रवताभिः
चतुर्थीअष्टारचक्रवतायै अष्टारचक्रवताभ्याम् अष्टारचक्रवताभ्यः
पञ्चमीअष्टारचक्रवतायाः अष्टारचक्रवताभ्याम् अष्टारचक्रवताभ्यः
षष्ठीअष्टारचक्रवतायाः अष्टारचक्रवतयोः अष्टारचक्रवतानाम्
सप्तमीअष्टारचक्रवतायाम् अष्टारचक्रवतयोः अष्टारचक्रवतासु

अव्यय ॰अष्टारचक्रवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria