सुबन्तावली ?अष्टाचत्वारिंशिन्

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाचत्वारिंशी अष्टाचत्वारिंशिनौ अष्टाचत्वारिंशिनः
सम्बोधनम्अष्टाचत्वारिंशिन् अष्टाचत्वारिंशिनौ अष्टाचत्वारिंशिनः
द्वितीयाअष्टाचत्वारिंशिनम् अष्टाचत्वारिंशिनौ अष्टाचत्वारिंशिनः
तृतीयाअष्टाचत्वारिंशिना अष्टाचत्वारिंशिभ्याम् अष्टाचत्वारिंशिभिः
चतुर्थीअष्टाचत्वारिंशिने अष्टाचत्वारिंशिभ्याम् अष्टाचत्वारिंशिभ्यः
पञ्चमीअष्टाचत्वारिंशिनः अष्टाचत्वारिंशिभ्याम् अष्टाचत्वारिंशिभ्यः
षष्ठीअष्टाचत्वारिंशिनः अष्टाचत्वारिंशिनोः अष्टाचत्वारिंशिनाम्
सप्तमीअष्टाचत्वारिंशिनि अष्टाचत्वारिंशिनोः अष्टाचत्वारिंशिषु

समास अष्टाचत्वारिंशि

अव्यय ॰अष्टाचत्वारिंशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria