सुबन्तावली ?अष्टाचत्वारिंशदिष्टक

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाचत्वारिंशदिष्टकः अष्टाचत्वारिंशदिष्टकौ अष्टाचत्वारिंशदिष्टकाः
सम्बोधनम्अष्टाचत्वारिंशदिष्टक अष्टाचत्वारिंशदिष्टकौ अष्टाचत्वारिंशदिष्टकाः
द्वितीयाअष्टाचत्वारिंशदिष्टकम् अष्टाचत्वारिंशदिष्टकौ अष्टाचत्वारिंशदिष्टकान्
तृतीयाअष्टाचत्वारिंशदिष्टकेन अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकैः अष्टाचत्वारिंशदिष्टकेभिः
चतुर्थीअष्टाचत्वारिंशदिष्टकाय अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकेभ्यः
पञ्चमीअष्टाचत्वारिंशदिष्टकात् अष्टाचत्वारिंशदिष्टकाभ्याम् अष्टाचत्वारिंशदिष्टकेभ्यः
षष्ठीअष्टाचत्वारिंशदिष्टकस्य अष्टाचत्वारिंशदिष्टकयोः अष्टाचत्वारिंशदिष्टकानाम्
सप्तमीअष्टाचत्वारिंशदिष्टके अष्टाचत्वारिंशदिष्टकयोः अष्टाचत्वारिंशदिष्टकेषु

समास अष्टाचत्वारिंशदिष्टक

अव्यय ॰अष्टाचत्वारिंशदिष्टकम् ॰अष्टाचत्वारिंशदिष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria