सुबन्तावली ?अष्टाचत्वारिंश

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाचत्वारिंशः अष्टाचत्वारिंशौ अष्टाचत्वारिंशाः
सम्बोधनम्अष्टाचत्वारिंश अष्टाचत्वारिंशौ अष्टाचत्वारिंशाः
द्वितीयाअष्टाचत्वारिंशम् अष्टाचत्वारिंशौ अष्टाचत्वारिंशान्
तृतीयाअष्टाचत्वारिंशेन अष्टाचत्वारिंशाभ्याम् अष्टाचत्वारिंशैः अष्टाचत्वारिंशेभिः
चतुर्थीअष्टाचत्वारिंशाय अष्टाचत्वारिंशाभ्याम् अष्टाचत्वारिंशेभ्यः
पञ्चमीअष्टाचत्वारिंशात् अष्टाचत्वारिंशाभ्याम् अष्टाचत्वारिंशेभ्यः
षष्ठीअष्टाचत्वारिंशस्य अष्टाचत्वारिंशयोः अष्टाचत्वारिंशानाम्
सप्तमीअष्टाचत्वारिंशे अष्टाचत्वारिंशयोः अष्टाचत्वारिंशेषु

समास अष्टाचत्वारिंश

अव्यय ॰अष्टाचत्वारिंशम् ॰अष्टाचत्वारिंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria