Declension table of ?aṃhayitavyā

Deva

FeminineSingularDualPlural
Nominativeaṃhayitavyā aṃhayitavye aṃhayitavyāḥ
Vocativeaṃhayitavye aṃhayitavye aṃhayitavyāḥ
Accusativeaṃhayitavyām aṃhayitavye aṃhayitavyāḥ
Instrumentalaṃhayitavyayā aṃhayitavyābhyām aṃhayitavyābhiḥ
Dativeaṃhayitavyāyai aṃhayitavyābhyām aṃhayitavyābhyaḥ
Ablativeaṃhayitavyāyāḥ aṃhayitavyābhyām aṃhayitavyābhyaḥ
Genitiveaṃhayitavyāyāḥ aṃhayitavyayoḥ aṃhayitavyānām
Locativeaṃhayitavyāyām aṃhayitavyayoḥ aṃhayitavyāsu

Adverb -aṃhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria