Declension table of ?aṃhayitavya

Deva

NeuterSingularDualPlural
Nominativeaṃhayitavyam aṃhayitavye aṃhayitavyāni
Vocativeaṃhayitavya aṃhayitavye aṃhayitavyāni
Accusativeaṃhayitavyam aṃhayitavye aṃhayitavyāni
Instrumentalaṃhayitavyena aṃhayitavyābhyām aṃhayitavyaiḥ
Dativeaṃhayitavyāya aṃhayitavyābhyām aṃhayitavyebhyaḥ
Ablativeaṃhayitavyāt aṃhayitavyābhyām aṃhayitavyebhyaḥ
Genitiveaṃhayitavyasya aṃhayitavyayoḥ aṃhayitavyānām
Locativeaṃhayitavye aṃhayitavyayoḥ aṃhayitavyeṣu

Compound aṃhayitavya -

Adverb -aṃhayitavyam -aṃhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria