Declension table of ?aṃhayitavya

Deva

MasculineSingularDualPlural
Nominativeaṃhayitavyaḥ aṃhayitavyau aṃhayitavyāḥ
Vocativeaṃhayitavya aṃhayitavyau aṃhayitavyāḥ
Accusativeaṃhayitavyam aṃhayitavyau aṃhayitavyān
Instrumentalaṃhayitavyena aṃhayitavyābhyām aṃhayitavyaiḥ aṃhayitavyebhiḥ
Dativeaṃhayitavyāya aṃhayitavyābhyām aṃhayitavyebhyaḥ
Ablativeaṃhayitavyāt aṃhayitavyābhyām aṃhayitavyebhyaḥ
Genitiveaṃhayitavyasya aṃhayitavyayoḥ aṃhayitavyānām
Locativeaṃhayitavye aṃhayitavyayoḥ aṃhayitavyeṣu

Compound aṃhayitavya -

Adverb -aṃhayitavyam -aṃhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria