Declension table of ?aṃhayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṃhayiṣyat aṃhayiṣyantī aṃhayiṣyatī aṃhayiṣyanti
Vocativeaṃhayiṣyat aṃhayiṣyantī aṃhayiṣyatī aṃhayiṣyanti
Accusativeaṃhayiṣyat aṃhayiṣyantī aṃhayiṣyatī aṃhayiṣyanti
Instrumentalaṃhayiṣyatā aṃhayiṣyadbhyām aṃhayiṣyadbhiḥ
Dativeaṃhayiṣyate aṃhayiṣyadbhyām aṃhayiṣyadbhyaḥ
Ablativeaṃhayiṣyataḥ aṃhayiṣyadbhyām aṃhayiṣyadbhyaḥ
Genitiveaṃhayiṣyataḥ aṃhayiṣyatoḥ aṃhayiṣyatām
Locativeaṃhayiṣyati aṃhayiṣyatoḥ aṃhayiṣyatsu

Adverb -aṃhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria