Declension table of ?aṃhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṃhayiṣyantī aṃhayiṣyantyau aṃhayiṣyantyaḥ
Vocativeaṃhayiṣyanti aṃhayiṣyantyau aṃhayiṣyantyaḥ
Accusativeaṃhayiṣyantīm aṃhayiṣyantyau aṃhayiṣyantīḥ
Instrumentalaṃhayiṣyantyā aṃhayiṣyantībhyām aṃhayiṣyantībhiḥ
Dativeaṃhayiṣyantyai aṃhayiṣyantībhyām aṃhayiṣyantībhyaḥ
Ablativeaṃhayiṣyantyāḥ aṃhayiṣyantībhyām aṃhayiṣyantībhyaḥ
Genitiveaṃhayiṣyantyāḥ aṃhayiṣyantyoḥ aṃhayiṣyantīnām
Locativeaṃhayiṣyantyām aṃhayiṣyantyoḥ aṃhayiṣyantīṣu

Compound aṃhayiṣyanti - aṃhayiṣyantī -

Adverb -aṃhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria