Declension table of ?aṃhayat

Deva

MasculineSingularDualPlural
Nominativeaṃhayan aṃhayantau aṃhayantaḥ
Vocativeaṃhayan aṃhayantau aṃhayantaḥ
Accusativeaṃhayantam aṃhayantau aṃhayataḥ
Instrumentalaṃhayatā aṃhayadbhyām aṃhayadbhiḥ
Dativeaṃhayate aṃhayadbhyām aṃhayadbhyaḥ
Ablativeaṃhayataḥ aṃhayadbhyām aṃhayadbhyaḥ
Genitiveaṃhayataḥ aṃhayatoḥ aṃhayatām
Locativeaṃhayati aṃhayatoḥ aṃhayatsu

Compound aṃhayat -

Adverb -aṃhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria