Declension table of ?aṃhayantī

Deva

FeminineSingularDualPlural
Nominativeaṃhayantī aṃhayantyau aṃhayantyaḥ
Vocativeaṃhayanti aṃhayantyau aṃhayantyaḥ
Accusativeaṃhayantīm aṃhayantyau aṃhayantīḥ
Instrumentalaṃhayantyā aṃhayantībhyām aṃhayantībhiḥ
Dativeaṃhayantyai aṃhayantībhyām aṃhayantībhyaḥ
Ablativeaṃhayantyāḥ aṃhayantībhyām aṃhayantībhyaḥ
Genitiveaṃhayantyāḥ aṃhayantyoḥ aṃhayantīnām
Locativeaṃhayantyām aṃhayantyoḥ aṃhayantīṣu

Compound aṃhayanti - aṃhayantī -

Adverb -aṃhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria