Declension table of ?aṃhayamāna

Deva

MasculineSingularDualPlural
Nominativeaṃhayamānaḥ aṃhayamānau aṃhayamānāḥ
Vocativeaṃhayamāna aṃhayamānau aṃhayamānāḥ
Accusativeaṃhayamānam aṃhayamānau aṃhayamānān
Instrumentalaṃhayamānena aṃhayamānābhyām aṃhayamānaiḥ aṃhayamānebhiḥ
Dativeaṃhayamānāya aṃhayamānābhyām aṃhayamānebhyaḥ
Ablativeaṃhayamānāt aṃhayamānābhyām aṃhayamānebhyaḥ
Genitiveaṃhayamānasya aṃhayamānayoḥ aṃhayamānānām
Locativeaṃhayamāne aṃhayamānayoḥ aṃhayamāneṣu

Compound aṃhayamāna -

Adverb -aṃhayamānam -aṃhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria