Declension table of ?aḍḍya

Deva

NeuterSingularDualPlural
Nominativeaḍḍyam aḍḍye aḍḍyāni
Vocativeaḍḍya aḍḍye aḍḍyāni
Accusativeaḍḍyam aḍḍye aḍḍyāni
Instrumentalaḍḍyena aḍḍyābhyām aḍḍyaiḥ
Dativeaḍḍyāya aḍḍyābhyām aḍḍyebhyaḥ
Ablativeaḍḍyāt aḍḍyābhyām aḍḍyebhyaḥ
Genitiveaḍḍyasya aḍḍyayoḥ aḍḍyānām
Locativeaḍḍye aḍḍyayoḥ aḍḍyeṣu

Compound aḍḍya -

Adverb -aḍḍyam -aḍḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria