Declension table of ?añjitavat

Deva

MasculineSingularDualPlural
Nominativeañjitavān añjitavantau añjitavantaḥ
Vocativeañjitavan añjitavantau añjitavantaḥ
Accusativeañjitavantam añjitavantau añjitavataḥ
Instrumentalañjitavatā añjitavadbhyām añjitavadbhiḥ
Dativeañjitavate añjitavadbhyām añjitavadbhyaḥ
Ablativeañjitavataḥ añjitavadbhyām añjitavadbhyaḥ
Genitiveañjitavataḥ añjitavatoḥ añjitavatām
Locativeañjitavati añjitavatoḥ añjitavatsu

Compound añjitavat -

Adverb -añjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria