Declension table of ?añjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeañjayiṣyamāṇā añjayiṣyamāṇe añjayiṣyamāṇāḥ
Vocativeañjayiṣyamāṇe añjayiṣyamāṇe añjayiṣyamāṇāḥ
Accusativeañjayiṣyamāṇām añjayiṣyamāṇe añjayiṣyamāṇāḥ
Instrumentalañjayiṣyamāṇayā añjayiṣyamāṇābhyām añjayiṣyamāṇābhiḥ
Dativeañjayiṣyamāṇāyai añjayiṣyamāṇābhyām añjayiṣyamāṇābhyaḥ
Ablativeañjayiṣyamāṇāyāḥ añjayiṣyamāṇābhyām añjayiṣyamāṇābhyaḥ
Genitiveañjayiṣyamāṇāyāḥ añjayiṣyamāṇayoḥ añjayiṣyamāṇānām
Locativeañjayiṣyamāṇāyām añjayiṣyamāṇayoḥ añjayiṣyamāṇāsu

Adverb -añjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria