Declension table of ?añjayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeañjayiṣyamāṇam añjayiṣyamāṇe añjayiṣyamāṇāni
Vocativeañjayiṣyamāṇa añjayiṣyamāṇe añjayiṣyamāṇāni
Accusativeañjayiṣyamāṇam añjayiṣyamāṇe añjayiṣyamāṇāni
Instrumentalañjayiṣyamāṇena añjayiṣyamāṇābhyām añjayiṣyamāṇaiḥ
Dativeañjayiṣyamāṇāya añjayiṣyamāṇābhyām añjayiṣyamāṇebhyaḥ
Ablativeañjayiṣyamāṇāt añjayiṣyamāṇābhyām añjayiṣyamāṇebhyaḥ
Genitiveañjayiṣyamāṇasya añjayiṣyamāṇayoḥ añjayiṣyamāṇānām
Locativeañjayiṣyamāṇe añjayiṣyamāṇayoḥ añjayiṣyamāṇeṣu

Compound añjayiṣyamāṇa -

Adverb -añjayiṣyamāṇam -añjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria