Declension table of ?añjayamānā

Deva

FeminineSingularDualPlural
Nominativeañjayamānā añjayamāne añjayamānāḥ
Vocativeañjayamāne añjayamāne añjayamānāḥ
Accusativeañjayamānām añjayamāne añjayamānāḥ
Instrumentalañjayamānayā añjayamānābhyām añjayamānābhiḥ
Dativeañjayamānāyai añjayamānābhyām añjayamānābhyaḥ
Ablativeañjayamānāyāḥ añjayamānābhyām añjayamānābhyaḥ
Genitiveañjayamānāyāḥ añjayamānayoḥ añjayamānānām
Locativeañjayamānāyām añjayamānayoḥ añjayamānāsu

Adverb -añjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria