Declension table of ?añjanīya

Deva

MasculineSingularDualPlural
Nominativeañjanīyaḥ añjanīyau añjanīyāḥ
Vocativeañjanīya añjanīyau añjanīyāḥ
Accusativeañjanīyam añjanīyau añjanīyān
Instrumentalañjanīyena añjanīyābhyām añjanīyaiḥ añjanīyebhiḥ
Dativeañjanīyāya añjanīyābhyām añjanīyebhyaḥ
Ablativeañjanīyāt añjanīyābhyām añjanīyebhyaḥ
Genitiveañjanīyasya añjanīyayoḥ añjanīyānām
Locativeañjanīye añjanīyayoḥ añjanīyeṣu

Compound añjanīya -

Adverb -añjanīyam -añjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria