Declension table of ?añcayitavya

Deva

MasculineSingularDualPlural
Nominativeañcayitavyaḥ añcayitavyau añcayitavyāḥ
Vocativeañcayitavya añcayitavyau añcayitavyāḥ
Accusativeañcayitavyam añcayitavyau añcayitavyān
Instrumentalañcayitavyena añcayitavyābhyām añcayitavyaiḥ añcayitavyebhiḥ
Dativeañcayitavyāya añcayitavyābhyām añcayitavyebhyaḥ
Ablativeañcayitavyāt añcayitavyābhyām añcayitavyebhyaḥ
Genitiveañcayitavyasya añcayitavyayoḥ añcayitavyānām
Locativeañcayitavye añcayitavyayoḥ añcayitavyeṣu

Compound añcayitavya -

Adverb -añcayitavyam -añcayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria